Declension table of ?cāturdaiva

Deva

MasculineSingularDualPlural
Nominativecāturdaivaḥ cāturdaivau cāturdaivāḥ
Vocativecāturdaiva cāturdaivau cāturdaivāḥ
Accusativecāturdaivam cāturdaivau cāturdaivān
Instrumentalcāturdaivena cāturdaivābhyām cāturdaivaiḥ cāturdaivebhiḥ
Dativecāturdaivāya cāturdaivābhyām cāturdaivebhyaḥ
Ablativecāturdaivāt cāturdaivābhyām cāturdaivebhyaḥ
Genitivecāturdaivasya cāturdaivayoḥ cāturdaivānām
Locativecāturdaive cāturdaivayoḥ cāturdaiveṣu

Compound cāturdaiva -

Adverb -cāturdaivam -cāturdaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria