Declension table of ?cāturbhautika

Deva

MasculineSingularDualPlural
Nominativecāturbhautikaḥ cāturbhautikau cāturbhautikāḥ
Vocativecāturbhautika cāturbhautikau cāturbhautikāḥ
Accusativecāturbhautikam cāturbhautikau cāturbhautikān
Instrumentalcāturbhautikena cāturbhautikābhyām cāturbhautikaiḥ cāturbhautikebhiḥ
Dativecāturbhautikāya cāturbhautikābhyām cāturbhautikebhyaḥ
Ablativecāturbhautikāt cāturbhautikābhyām cāturbhautikebhyaḥ
Genitivecāturbhautikasya cāturbhautikayoḥ cāturbhautikānām
Locativecāturbhautike cāturbhautikayoḥ cāturbhautikeṣu

Compound cāturbhautika -

Adverb -cāturbhautikam -cāturbhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria