Declension table of ?cāturbhadra

Deva

NeuterSingularDualPlural
Nominativecāturbhadram cāturbhadre cāturbhadrāṇi
Vocativecāturbhadra cāturbhadre cāturbhadrāṇi
Accusativecāturbhadram cāturbhadre cāturbhadrāṇi
Instrumentalcāturbhadreṇa cāturbhadrābhyām cāturbhadraiḥ
Dativecāturbhadrāya cāturbhadrābhyām cāturbhadrebhyaḥ
Ablativecāturbhadrāt cāturbhadrābhyām cāturbhadrebhyaḥ
Genitivecāturbhadrasya cāturbhadrayoḥ cāturbhadrāṇām
Locativecāturbhadre cāturbhadrayoḥ cāturbhadreṣu

Compound cāturbhadra -

Adverb -cāturbhadram -cāturbhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria