Declension table of cāturarthika

Deva

MasculineSingularDualPlural
Nominativecāturarthikaḥ cāturarthikau cāturarthikāḥ
Vocativecāturarthika cāturarthikau cāturarthikāḥ
Accusativecāturarthikam cāturarthikau cāturarthikān
Instrumentalcāturarthikena cāturarthikābhyām cāturarthikaiḥ cāturarthikebhiḥ
Dativecāturarthikāya cāturarthikābhyām cāturarthikebhyaḥ
Ablativecāturarthikāt cāturarthikābhyām cāturarthikebhyaḥ
Genitivecāturarthikasya cāturarthikayoḥ cāturarthikānām
Locativecāturarthike cāturarthikayoḥ cāturarthikeṣu

Compound cāturarthika -

Adverb -cāturarthikam -cāturarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria