Declension table of ?cāturaka

Deva

MasculineSingularDualPlural
Nominativecāturakaḥ cāturakau cāturakāḥ
Vocativecāturaka cāturakau cāturakāḥ
Accusativecāturakam cāturakau cāturakān
Instrumentalcāturakeṇa cāturakābhyām cāturakaiḥ cāturakebhiḥ
Dativecāturakāya cāturakābhyām cāturakebhyaḥ
Ablativecāturakāt cāturakābhyām cāturakebhyaḥ
Genitivecāturakasya cāturakayoḥ cāturakāṇām
Locativecāturake cāturakayoḥ cāturakeṣu

Compound cāturaka -

Adverb -cāturakam -cāturakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria