Declension table of ?cāturāśramya

Deva

NeuterSingularDualPlural
Nominativecāturāśramyam cāturāśramye cāturāśramyāṇi
Vocativecāturāśramya cāturāśramye cāturāśramyāṇi
Accusativecāturāśramyam cāturāśramye cāturāśramyāṇi
Instrumentalcāturāśramyeṇa cāturāśramyābhyām cāturāśramyaiḥ
Dativecāturāśramyāya cāturāśramyābhyām cāturāśramyebhyaḥ
Ablativecāturāśramyāt cāturāśramyābhyām cāturāśramyebhyaḥ
Genitivecāturāśramyasya cāturāśramyayoḥ cāturāśramyāṇām
Locativecāturāśramye cāturāśramyayoḥ cāturāśramyeṣu

Compound cāturāśramya -

Adverb -cāturāśramyam -cāturāśramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria