Declension table of ?cāturāśramika

Deva

NeuterSingularDualPlural
Nominativecāturāśramikam cāturāśramike cāturāśramikāṇi
Vocativecāturāśramika cāturāśramike cāturāśramikāṇi
Accusativecāturāśramikam cāturāśramike cāturāśramikāṇi
Instrumentalcāturāśramikeṇa cāturāśramikābhyām cāturāśramikaiḥ
Dativecāturāśramikāya cāturāśramikābhyām cāturāśramikebhyaḥ
Ablativecāturāśramikāt cāturāśramikābhyām cāturāśramikebhyaḥ
Genitivecāturāśramikasya cāturāśramikayoḥ cāturāśramikāṇām
Locativecāturāśramike cāturāśramikayoḥ cāturāśramikeṣu

Compound cāturāśramika -

Adverb -cāturāśramikam -cāturāśramikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria