Declension table of ?cāturāśramika

Deva

MasculineSingularDualPlural
Nominativecāturāśramikaḥ cāturāśramikau cāturāśramikāḥ
Vocativecāturāśramika cāturāśramikau cāturāśramikāḥ
Accusativecāturāśramikam cāturāśramikau cāturāśramikān
Instrumentalcāturāśramikeṇa cāturāśramikābhyām cāturāśramikaiḥ cāturāśramikebhiḥ
Dativecāturāśramikāya cāturāśramikābhyām cāturāśramikebhyaḥ
Ablativecāturāśramikāt cāturāśramikābhyām cāturāśramikebhyaḥ
Genitivecāturāśramikasya cāturāśramikayoḥ cāturāśramikāṇām
Locativecāturāśramike cāturāśramikayoḥ cāturāśramikeṣu

Compound cāturāśramika -

Adverb -cāturāśramikam -cāturāśramikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria