Declension table of ?cātuṣprāśya

Deva

NeuterSingularDualPlural
Nominativecātuṣprāśyam cātuṣprāśye cātuṣprāśyāni
Vocativecātuṣprāśya cātuṣprāśye cātuṣprāśyāni
Accusativecātuṣprāśyam cātuṣprāśye cātuṣprāśyāni
Instrumentalcātuṣprāśyena cātuṣprāśyābhyām cātuṣprāśyaiḥ
Dativecātuṣprāśyāya cātuṣprāśyābhyām cātuṣprāśyebhyaḥ
Ablativecātuṣprāśyāt cātuṣprāśyābhyām cātuṣprāśyebhyaḥ
Genitivecātuṣprāśyasya cātuṣprāśyayoḥ cātuṣprāśyānām
Locativecātuṣprāśye cātuṣprāśyayoḥ cātuṣprāśyeṣu

Compound cātuṣprāśya -

Adverb -cātuṣprāśyam -cātuṣprāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria