Declension table of ?cātuṣpathā

Deva

FeminineSingularDualPlural
Nominativecātuṣpathā cātuṣpathe cātuṣpathāḥ
Vocativecātuṣpathe cātuṣpathe cātuṣpathāḥ
Accusativecātuṣpathām cātuṣpathe cātuṣpathāḥ
Instrumentalcātuṣpathayā cātuṣpathābhyām cātuṣpathābhiḥ
Dativecātuṣpathāyai cātuṣpathābhyām cātuṣpathābhyaḥ
Ablativecātuṣpathāyāḥ cātuṣpathābhyām cātuṣpathābhyaḥ
Genitivecātuṣpathāyāḥ cātuṣpathayoḥ cātuṣpathānām
Locativecātuṣpathāyām cātuṣpathayoḥ cātuṣpathāsu

Adverb -cātuṣpatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria