Declension table of ?cātuṣpatha

Deva

MasculineSingularDualPlural
Nominativecātuṣpathaḥ cātuṣpathau cātuṣpathāḥ
Vocativecātuṣpatha cātuṣpathau cātuṣpathāḥ
Accusativecātuṣpatham cātuṣpathau cātuṣpathān
Instrumentalcātuṣpathena cātuṣpathābhyām cātuṣpathaiḥ cātuṣpathebhiḥ
Dativecātuṣpathāya cātuṣpathābhyām cātuṣpathebhyaḥ
Ablativecātuṣpathāt cātuṣpathābhyām cātuṣpathebhyaḥ
Genitivecātuṣpathasya cātuṣpathayoḥ cātuṣpathānām
Locativecātuṣpathe cātuṣpathayoḥ cātuṣpatheṣu

Compound cātuṣpatha -

Adverb -cātuṣpatham -cātuṣpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria