Declension table of ?cātuṣkoṭika

Deva

MasculineSingularDualPlural
Nominativecātuṣkoṭikaḥ cātuṣkoṭikau cātuṣkoṭikāḥ
Vocativecātuṣkoṭika cātuṣkoṭikau cātuṣkoṭikāḥ
Accusativecātuṣkoṭikam cātuṣkoṭikau cātuṣkoṭikān
Instrumentalcātuṣkoṭikena cātuṣkoṭikābhyām cātuṣkoṭikaiḥ cātuṣkoṭikebhiḥ
Dativecātuṣkoṭikāya cātuṣkoṭikābhyām cātuṣkoṭikebhyaḥ
Ablativecātuṣkoṭikāt cātuṣkoṭikābhyām cātuṣkoṭikebhyaḥ
Genitivecātuṣkoṭikasya cātuṣkoṭikayoḥ cātuṣkoṭikānām
Locativecātuṣkoṭike cātuṣkoṭikayoḥ cātuṣkoṭikeṣu

Compound cātuṣkoṭika -

Adverb -cātuṣkoṭikam -cātuṣkoṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria