Declension table of ?cātuṣṭaya

Deva

NeuterSingularDualPlural
Nominativecātuṣṭayam cātuṣṭaye cātuṣṭayāni
Vocativecātuṣṭaya cātuṣṭaye cātuṣṭayāni
Accusativecātuṣṭayam cātuṣṭaye cātuṣṭayāni
Instrumentalcātuṣṭayena cātuṣṭayābhyām cātuṣṭayaiḥ
Dativecātuṣṭayāya cātuṣṭayābhyām cātuṣṭayebhyaḥ
Ablativecātuṣṭayāt cātuṣṭayābhyām cātuṣṭayebhyaḥ
Genitivecātuṣṭayasya cātuṣṭayayoḥ cātuṣṭayānām
Locativecātuṣṭaye cātuṣṭayayoḥ cātuṣṭayeṣu

Compound cātuṣṭaya -

Adverb -cātuṣṭayam -cātuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria