Declension table of ?cātuḥsvarya

Deva

NeuterSingularDualPlural
Nominativecātuḥsvaryam cātuḥsvarye cātuḥsvaryāṇi
Vocativecātuḥsvarya cātuḥsvarye cātuḥsvaryāṇi
Accusativecātuḥsvaryam cātuḥsvarye cātuḥsvaryāṇi
Instrumentalcātuḥsvaryeṇa cātuḥsvaryābhyām cātuḥsvaryaiḥ
Dativecātuḥsvaryāya cātuḥsvaryābhyām cātuḥsvaryebhyaḥ
Ablativecātuḥsvaryāt cātuḥsvaryābhyām cātuḥsvaryebhyaḥ
Genitivecātuḥsvaryasya cātuḥsvaryayoḥ cātuḥsvaryāṇām
Locativecātuḥsvarye cātuḥsvaryayoḥ cātuḥsvaryeṣu

Compound cātuḥsvarya -

Adverb -cātuḥsvaryam -cātuḥsvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria