Declension table of ?cātakānandana

Deva

MasculineSingularDualPlural
Nominativecātakānandanaḥ cātakānandanau cātakānandanāḥ
Vocativecātakānandana cātakānandanau cātakānandanāḥ
Accusativecātakānandanam cātakānandanau cātakānandanān
Instrumentalcātakānandanena cātakānandanābhyām cātakānandanaiḥ cātakānandanebhiḥ
Dativecātakānandanāya cātakānandanābhyām cātakānandanebhyaḥ
Ablativecātakānandanāt cātakānandanābhyām cātakānandanebhyaḥ
Genitivecātakānandanasya cātakānandanayoḥ cātakānandanānām
Locativecātakānandane cātakānandanayoḥ cātakānandaneṣu

Compound cātakānandana -

Adverb -cātakānandanam -cātakānandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria