Declension table of cātakāṣṭaka

Deva

NeuterSingularDualPlural
Nominativecātakāṣṭakam cātakāṣṭake cātakāṣṭakāni
Vocativecātakāṣṭaka cātakāṣṭake cātakāṣṭakāni
Accusativecātakāṣṭakam cātakāṣṭake cātakāṣṭakāni
Instrumentalcātakāṣṭakena cātakāṣṭakābhyām cātakāṣṭakaiḥ
Dativecātakāṣṭakāya cātakāṣṭakābhyām cātakāṣṭakebhyaḥ
Ablativecātakāṣṭakāt cātakāṣṭakābhyām cātakāṣṭakebhyaḥ
Genitivecātakāṣṭakasya cātakāṣṭakayoḥ cātakāṣṭakānām
Locativecātakāṣṭake cātakāṣṭakayoḥ cātakāṣṭakeṣu

Compound cātakāṣṭaka -

Adverb -cātakāṣṭakam -cātakāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria