Declension table of cātaka

Deva

MasculineSingularDualPlural
Nominativecātakaḥ cātakau cātakāḥ
Vocativecātaka cātakau cātakāḥ
Accusativecātakam cātakau cātakān
Instrumentalcātakena cātakābhyām cātakaiḥ cātakebhiḥ
Dativecātakāya cātakābhyām cātakebhyaḥ
Ablativecātakāt cātakābhyām cātakebhyaḥ
Genitivecātakasya cātakayoḥ cātakānām
Locativecātake cātakayoḥ cātakeṣu

Compound cātaka -

Adverb -cātakam -cātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria