Declension table of ?cārvadana

Deva

NeuterSingularDualPlural
Nominativecārvadanam cārvadane cārvadanāni
Vocativecārvadana cārvadane cārvadanāni
Accusativecārvadanam cārvadane cārvadanāni
Instrumentalcārvadanena cārvadanābhyām cārvadanaiḥ
Dativecārvadanāya cārvadanābhyām cārvadanebhyaḥ
Ablativecārvadanāt cārvadanābhyām cārvadanebhyaḥ
Genitivecārvadanasya cārvadanayoḥ cārvadanānām
Locativecārvadane cārvadanayoḥ cārvadaneṣu

Compound cārvadana -

Adverb -cārvadanam -cārvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria