Declension table of ?cārvākadarśana

Deva

NeuterSingularDualPlural
Nominativecārvākadarśanam cārvākadarśane cārvākadarśanāni
Vocativecārvākadarśana cārvākadarśane cārvākadarśanāni
Accusativecārvākadarśanam cārvākadarśane cārvākadarśanāni
Instrumentalcārvākadarśanena cārvākadarśanābhyām cārvākadarśanaiḥ
Dativecārvākadarśanāya cārvākadarśanābhyām cārvākadarśanebhyaḥ
Ablativecārvākadarśanāt cārvākadarśanābhyām cārvākadarśanebhyaḥ
Genitivecārvākadarśanasya cārvākadarśanayoḥ cārvākadarśanānām
Locativecārvākadarśane cārvākadarśanayoḥ cārvākadarśaneṣu

Compound cārvākadarśana -

Adverb -cārvākadarśanam -cārvākadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria