Declension table of ?cārvāghāta

Deva

NeuterSingularDualPlural
Nominativecārvāghātam cārvāghāte cārvāghātāni
Vocativecārvāghāta cārvāghāte cārvāghātāni
Accusativecārvāghātam cārvāghāte cārvāghātāni
Instrumentalcārvāghātena cārvāghātābhyām cārvāghātaiḥ
Dativecārvāghātāya cārvāghātābhyām cārvāghātebhyaḥ
Ablativecārvāghātāt cārvāghātābhyām cārvāghātebhyaḥ
Genitivecārvāghātasya cārvāghātayoḥ cārvāghātānām
Locativecārvāghāte cārvāghātayoḥ cārvāghāteṣu

Compound cārvāghāta -

Adverb -cārvāghātam -cārvāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria