Declension table of ?cārvāghāṭā

Deva

FeminineSingularDualPlural
Nominativecārvāghāṭā cārvāghāṭe cārvāghāṭāḥ
Vocativecārvāghāṭe cārvāghāṭe cārvāghāṭāḥ
Accusativecārvāghāṭām cārvāghāṭe cārvāghāṭāḥ
Instrumentalcārvāghāṭayā cārvāghāṭābhyām cārvāghāṭābhiḥ
Dativecārvāghāṭāyai cārvāghāṭābhyām cārvāghāṭābhyaḥ
Ablativecārvāghāṭāyāḥ cārvāghāṭābhyām cārvāghāṭābhyaḥ
Genitivecārvāghāṭāyāḥ cārvāghāṭayoḥ cārvāghāṭānām
Locativecārvāghāṭāyām cārvāghāṭayoḥ cārvāghāṭāsu

Adverb -cārvāghāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria