Declension table of ?cārvāghāṭa

Deva

MasculineSingularDualPlural
Nominativecārvāghāṭaḥ cārvāghāṭau cārvāghāṭāḥ
Vocativecārvāghāṭa cārvāghāṭau cārvāghāṭāḥ
Accusativecārvāghāṭam cārvāghāṭau cārvāghāṭān
Instrumentalcārvāghāṭena cārvāghāṭābhyām cārvāghāṭaiḥ cārvāghāṭebhiḥ
Dativecārvāghāṭāya cārvāghāṭābhyām cārvāghāṭebhyaḥ
Ablativecārvāghāṭāt cārvāghāṭābhyām cārvāghāṭebhyaḥ
Genitivecārvāghāṭasya cārvāghāṭayoḥ cārvāghāṭānām
Locativecārvāghāṭe cārvāghāṭayoḥ cārvāghāṭeṣu

Compound cārvāghāṭa -

Adverb -cārvāghāṭam -cārvāghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria