Declension table of ?cārvāṭa

Deva

NeuterSingularDualPlural
Nominativecārvāṭam cārvāṭe cārvāṭāni
Vocativecārvāṭa cārvāṭe cārvāṭāni
Accusativecārvāṭam cārvāṭe cārvāṭāni
Instrumentalcārvāṭena cārvāṭābhyām cārvāṭaiḥ
Dativecārvāṭāya cārvāṭābhyām cārvāṭebhyaḥ
Ablativecārvāṭāt cārvāṭābhyām cārvāṭebhyaḥ
Genitivecārvāṭasya cārvāṭayoḥ cārvāṭānām
Locativecārvāṭe cārvāṭayoḥ cārvāṭeṣu

Compound cārvāṭa -

Adverb -cārvāṭam -cārvāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria