Declension table of ?cārvāṭa

Deva

MasculineSingularDualPlural
Nominativecārvāṭaḥ cārvāṭau cārvāṭāḥ
Vocativecārvāṭa cārvāṭau cārvāṭāḥ
Accusativecārvāṭam cārvāṭau cārvāṭān
Instrumentalcārvāṭena cārvāṭābhyām cārvāṭaiḥ cārvāṭebhiḥ
Dativecārvāṭāya cārvāṭābhyām cārvāṭebhyaḥ
Ablativecārvāṭāt cārvāṭābhyām cārvāṭebhyaḥ
Genitivecārvāṭasya cārvāṭayoḥ cārvāṭānām
Locativecārvāṭe cārvāṭayoḥ cārvāṭeṣu

Compound cārvāṭa -

Adverb -cārvāṭam -cārvāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria