Declension table of ?cāruśilā

Deva

FeminineSingularDualPlural
Nominativecāruśilā cāruśile cāruśilāḥ
Vocativecāruśile cāruśile cāruśilāḥ
Accusativecāruśilām cāruśile cāruśilāḥ
Instrumentalcāruśilayā cāruśilābhyām cāruśilābhiḥ
Dativecāruśilāyai cāruśilābhyām cāruśilābhyaḥ
Ablativecāruśilāyāḥ cāruśilābhyām cāruśilābhyaḥ
Genitivecāruśilāyāḥ cāruśilayoḥ cāruśilānām
Locativecāruśilāyām cāruśilayoḥ cāruśilāsu

Adverb -cāruśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria