Declension table of ?cāruśīrṣa

Deva

MasculineSingularDualPlural
Nominativecāruśīrṣaḥ cāruśīrṣau cāruśīrṣāḥ
Vocativecāruśīrṣa cāruśīrṣau cāruśīrṣāḥ
Accusativecāruśīrṣam cāruśīrṣau cāruśīrṣān
Instrumentalcāruśīrṣeṇa cāruśīrṣābhyām cāruśīrṣaiḥ cāruśīrṣebhiḥ
Dativecāruśīrṣāya cāruśīrṣābhyām cāruśīrṣebhyaḥ
Ablativecāruśīrṣāt cāruśīrṣābhyām cāruśīrṣebhyaḥ
Genitivecāruśīrṣasya cāruśīrṣayoḥ cāruśīrṣāṇām
Locativecāruśīrṣe cāruśīrṣayoḥ cāruśīrṣeṣu

Compound cāruśīrṣa -

Adverb -cāruśīrṣam -cāruśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria