Declension table of ?cāruvinda

Deva

MasculineSingularDualPlural
Nominativecāruvindaḥ cāruvindau cāruvindāḥ
Vocativecāruvinda cāruvindau cāruvindāḥ
Accusativecāruvindam cāruvindau cāruvindān
Instrumentalcāruvindena cāruvindābhyām cāruvindaiḥ cāruvindebhiḥ
Dativecāruvindāya cāruvindābhyām cāruvindebhyaḥ
Ablativecāruvindāt cāruvindābhyām cāruvindebhyaḥ
Genitivecāruvindasya cāruvindayoḥ cāruvindānām
Locativecāruvinde cāruvindayoḥ cāruvindeṣu

Compound cāruvinda -

Adverb -cāruvindam -cāruvindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria