Declension table of ?cāruveṣa

Deva

MasculineSingularDualPlural
Nominativecāruveṣaḥ cāruveṣau cāruveṣāḥ
Vocativecāruveṣa cāruveṣau cāruveṣāḥ
Accusativecāruveṣam cāruveṣau cāruveṣān
Instrumentalcāruveṣeṇa cāruveṣābhyām cāruveṣaiḥ cāruveṣebhiḥ
Dativecāruveṣāya cāruveṣābhyām cāruveṣebhyaḥ
Ablativecāruveṣāt cāruveṣābhyām cāruveṣebhyaḥ
Genitivecāruveṣasya cāruveṣayoḥ cāruveṣāṇām
Locativecāruveṣe cāruveṣayoḥ cāruveṣeṣu

Compound cāruveṣa -

Adverb -cāruveṣam -cāruveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria