Declension table of ?cāruvarman

Deva

MasculineSingularDualPlural
Nominativecāruvarmā cāruvarmāṇau cāruvarmāṇaḥ
Vocativecāruvarman cāruvarmāṇau cāruvarmāṇaḥ
Accusativecāruvarmāṇam cāruvarmāṇau cāruvarmaṇaḥ
Instrumentalcāruvarmaṇā cāruvarmabhyām cāruvarmabhiḥ
Dativecāruvarmaṇe cāruvarmabhyām cāruvarmabhyaḥ
Ablativecāruvarmaṇaḥ cāruvarmabhyām cāruvarmabhyaḥ
Genitivecāruvarmaṇaḥ cāruvarmaṇoḥ cāruvarmaṇām
Locativecāruvarmaṇi cāruvarmaṇoḥ cāruvarmasu

Compound cāruvarma -

Adverb -cāruvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria