Declension table of ?cāruvardhanā

Deva

FeminineSingularDualPlural
Nominativecāruvardhanā cāruvardhane cāruvardhanāḥ
Vocativecāruvardhane cāruvardhane cāruvardhanāḥ
Accusativecāruvardhanām cāruvardhane cāruvardhanāḥ
Instrumentalcāruvardhanayā cāruvardhanābhyām cāruvardhanābhiḥ
Dativecāruvardhanāyai cāruvardhanābhyām cāruvardhanābhyaḥ
Ablativecāruvardhanāyāḥ cāruvardhanābhyām cāruvardhanābhyaḥ
Genitivecāruvardhanāyāḥ cāruvardhanayoḥ cāruvardhanānām
Locativecāruvardhanāyām cāruvardhanayoḥ cāruvardhanāsu

Adverb -cāruvardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria