Declension table of ?cāruvaktra

Deva

MasculineSingularDualPlural
Nominativecāruvaktraḥ cāruvaktrau cāruvaktrāḥ
Vocativecāruvaktra cāruvaktrau cāruvaktrāḥ
Accusativecāruvaktram cāruvaktrau cāruvaktrān
Instrumentalcāruvaktreṇa cāruvaktrābhyām cāruvaktraiḥ cāruvaktrebhiḥ
Dativecāruvaktrāya cāruvaktrābhyām cāruvaktrebhyaḥ
Ablativecāruvaktrāt cāruvaktrābhyām cāruvaktrebhyaḥ
Genitivecāruvaktrasya cāruvaktrayoḥ cāruvaktrāṇām
Locativecāruvaktre cāruvaktrayoḥ cāruvaktreṣu

Compound cāruvaktra -

Adverb -cāruvaktram -cāruvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria