Declension table of ?cāruvādinī

Deva

FeminineSingularDualPlural
Nominativecāruvādinī cāruvādinyau cāruvādinyaḥ
Vocativecāruvādini cāruvādinyau cāruvādinyaḥ
Accusativecāruvādinīm cāruvādinyau cāruvādinīḥ
Instrumentalcāruvādinyā cāruvādinībhyām cāruvādinībhiḥ
Dativecāruvādinyai cāruvādinībhyām cāruvādinībhyaḥ
Ablativecāruvādinyāḥ cāruvādinībhyām cāruvādinībhyaḥ
Genitivecāruvādinyāḥ cāruvādinyoḥ cāruvādinīnām
Locativecāruvādinyām cāruvādinyoḥ cāruvādinīṣu

Compound cāruvādini - cāruvādinī -

Adverb -cāruvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria