Declension table of ?cāruvādin

Deva

NeuterSingularDualPlural
Nominativecāruvādi cāruvādinī cāruvādīni
Vocativecāruvādin cāruvādi cāruvādinī cāruvādīni
Accusativecāruvādi cāruvādinī cāruvādīni
Instrumentalcāruvādinā cāruvādibhyām cāruvādibhiḥ
Dativecāruvādine cāruvādibhyām cāruvādibhyaḥ
Ablativecāruvādinaḥ cāruvādibhyām cāruvādibhyaḥ
Genitivecāruvādinaḥ cāruvādinoḥ cāruvādinām
Locativecāruvādini cāruvādinoḥ cāruvādiṣu

Compound cāruvādi -

Adverb -cāruvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria