Declension table of ?cāruvādin

Deva

MasculineSingularDualPlural
Nominativecāruvādī cāruvādinau cāruvādinaḥ
Vocativecāruvādin cāruvādinau cāruvādinaḥ
Accusativecāruvādinam cāruvādinau cāruvādinaḥ
Instrumentalcāruvādinā cāruvādibhyām cāruvādibhiḥ
Dativecāruvādine cāruvādibhyām cāruvādibhyaḥ
Ablativecāruvādinaḥ cāruvādibhyām cāruvādibhyaḥ
Genitivecāruvādinaḥ cāruvādinoḥ cāruvādinām
Locativecāruvādini cāruvādinoḥ cāruvādiṣu

Compound cāruvādi -

Adverb -cāruvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria