Declension table of ?cāruvṛkṣa

Deva

MasculineSingularDualPlural
Nominativecāruvṛkṣaḥ cāruvṛkṣau cāruvṛkṣāḥ
Vocativecāruvṛkṣa cāruvṛkṣau cāruvṛkṣāḥ
Accusativecāruvṛkṣam cāruvṛkṣau cāruvṛkṣān
Instrumentalcāruvṛkṣeṇa cāruvṛkṣābhyām cāruvṛkṣaiḥ cāruvṛkṣebhiḥ
Dativecāruvṛkṣāya cāruvṛkṣābhyām cāruvṛkṣebhyaḥ
Ablativecāruvṛkṣāt cāruvṛkṣābhyām cāruvṛkṣebhyaḥ
Genitivecāruvṛkṣasya cāruvṛkṣayoḥ cāruvṛkṣāṇām
Locativecāruvṛkṣe cāruvṛkṣayoḥ cāruvṛkṣeṣu

Compound cāruvṛkṣa -

Adverb -cāruvṛkṣam -cāruvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria