Declension table of cārutama

Deva

MasculineSingularDualPlural
Nominativecārutamaḥ cārutamau cārutamāḥ
Vocativecārutama cārutamau cārutamāḥ
Accusativecārutamam cārutamau cārutamān
Instrumentalcārutamena cārutamābhyām cārutamaiḥ cārutamebhiḥ
Dativecārutamāya cārutamābhyām cārutamebhyaḥ
Ablativecārutamāt cārutamābhyām cārutamebhyaḥ
Genitivecārutamasya cārutamayoḥ cārutamānām
Locativecārutame cārutamayoḥ cārutameṣu

Compound cārutama -

Adverb -cārutamam -cārutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria