Declension table of ?cārusarvāṅgadarśanā

Deva

FeminineSingularDualPlural
Nominativecārusarvāṅgadarśanā cārusarvāṅgadarśane cārusarvāṅgadarśanāḥ
Vocativecārusarvāṅgadarśane cārusarvāṅgadarśane cārusarvāṅgadarśanāḥ
Accusativecārusarvāṅgadarśanām cārusarvāṅgadarśane cārusarvāṅgadarśanāḥ
Instrumentalcārusarvāṅgadarśanayā cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanābhiḥ
Dativecārusarvāṅgadarśanāyai cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanābhyaḥ
Ablativecārusarvāṅgadarśanāyāḥ cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanābhyaḥ
Genitivecārusarvāṅgadarśanāyāḥ cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśanānām
Locativecārusarvāṅgadarśanāyām cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśanāsu

Adverb -cārusarvāṅgadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria