Declension table of ?cārusarvāṅgadarśana

Deva

NeuterSingularDualPlural
Nominativecārusarvāṅgadarśanam cārusarvāṅgadarśane cārusarvāṅgadarśanāni
Vocativecārusarvāṅgadarśana cārusarvāṅgadarśane cārusarvāṅgadarśanāni
Accusativecārusarvāṅgadarśanam cārusarvāṅgadarśane cārusarvāṅgadarśanāni
Instrumentalcārusarvāṅgadarśanena cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanaiḥ
Dativecārusarvāṅgadarśanāya cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanebhyaḥ
Ablativecārusarvāṅgadarśanāt cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanebhyaḥ
Genitivecārusarvāṅgadarśanasya cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśanānām
Locativecārusarvāṅgadarśane cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśaneṣu

Compound cārusarvāṅgadarśana -

Adverb -cārusarvāṅgadarśanam -cārusarvāṅgadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria