Declension table of ?cārusarvāṅgadarśana

Deva

MasculineSingularDualPlural
Nominativecārusarvāṅgadarśanaḥ cārusarvāṅgadarśanau cārusarvāṅgadarśanāḥ
Vocativecārusarvāṅgadarśana cārusarvāṅgadarśanau cārusarvāṅgadarśanāḥ
Accusativecārusarvāṅgadarśanam cārusarvāṅgadarśanau cārusarvāṅgadarśanān
Instrumentalcārusarvāṅgadarśanena cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanaiḥ cārusarvāṅgadarśanebhiḥ
Dativecārusarvāṅgadarśanāya cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanebhyaḥ
Ablativecārusarvāṅgadarśanāt cārusarvāṅgadarśanābhyām cārusarvāṅgadarśanebhyaḥ
Genitivecārusarvāṅgadarśanasya cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśanānām
Locativecārusarvāṅgadarśane cārusarvāṅgadarśanayoḥ cārusarvāṅgadarśaneṣu

Compound cārusarvāṅgadarśana -

Adverb -cārusarvāṅgadarśanam -cārusarvāṅgadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria