Declension table of ?cārusarvāṅga

Deva

MasculineSingularDualPlural
Nominativecārusarvāṅgaḥ cārusarvāṅgau cārusarvāṅgāḥ
Vocativecārusarvāṅga cārusarvāṅgau cārusarvāṅgāḥ
Accusativecārusarvāṅgam cārusarvāṅgau cārusarvāṅgān
Instrumentalcārusarvāṅgeṇa cārusarvāṅgābhyām cārusarvāṅgaiḥ cārusarvāṅgebhiḥ
Dativecārusarvāṅgāya cārusarvāṅgābhyām cārusarvāṅgebhyaḥ
Ablativecārusarvāṅgāt cārusarvāṅgābhyām cārusarvāṅgebhyaḥ
Genitivecārusarvāṅgasya cārusarvāṅgayoḥ cārusarvāṅgāṇām
Locativecārusarvāṅge cārusarvāṅgayoḥ cārusarvāṅgeṣu

Compound cārusarvāṅga -

Adverb -cārusarvāṅgam -cārusarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria