Declension table of ?cārusaṅkāśinī

Deva

FeminineSingularDualPlural
Nominativecārusaṅkāśinī cārusaṅkāśinyau cārusaṅkāśinyaḥ
Vocativecārusaṅkāśini cārusaṅkāśinyau cārusaṅkāśinyaḥ
Accusativecārusaṅkāśinīm cārusaṅkāśinyau cārusaṅkāśinīḥ
Instrumentalcārusaṅkāśinyā cārusaṅkāśinībhyām cārusaṅkāśinībhiḥ
Dativecārusaṅkāśinyai cārusaṅkāśinībhyām cārusaṅkāśinībhyaḥ
Ablativecārusaṅkāśinyāḥ cārusaṅkāśinībhyām cārusaṅkāśinībhyaḥ
Genitivecārusaṅkāśinyāḥ cārusaṅkāśinyoḥ cārusaṅkāśinīnām
Locativecārusaṅkāśinyām cārusaṅkāśinyoḥ cārusaṅkāśinīṣu

Compound cārusaṅkāśini - cārusaṅkāśinī -

Adverb -cārusaṅkāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria