Declension table of ?cārusaṅkāśin

Deva

MasculineSingularDualPlural
Nominativecārusaṅkāśī cārusaṅkāśinau cārusaṅkāśinaḥ
Vocativecārusaṅkāśin cārusaṅkāśinau cārusaṅkāśinaḥ
Accusativecārusaṅkāśinam cārusaṅkāśinau cārusaṅkāśinaḥ
Instrumentalcārusaṅkāśinā cārusaṅkāśibhyām cārusaṅkāśibhiḥ
Dativecārusaṅkāśine cārusaṅkāśibhyām cārusaṅkāśibhyaḥ
Ablativecārusaṅkāśinaḥ cārusaṅkāśibhyām cārusaṅkāśibhyaḥ
Genitivecārusaṅkāśinaḥ cārusaṅkāśinoḥ cārusaṅkāśinām
Locativecārusaṅkāśini cārusaṅkāśinoḥ cārusaṅkāśiṣu

Compound cārusaṅkāśi -

Adverb -cārusaṅkāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria