Declension table of ?cārurūpā

Deva

FeminineSingularDualPlural
Nominativecārurūpā cārurūpe cārurūpāḥ
Vocativecārurūpe cārurūpe cārurūpāḥ
Accusativecārurūpām cārurūpe cārurūpāḥ
Instrumentalcārurūpayā cārurūpābhyām cārurūpābhiḥ
Dativecārurūpāyai cārurūpābhyām cārurūpābhyaḥ
Ablativecārurūpāyāḥ cārurūpābhyām cārurūpābhyaḥ
Genitivecārurūpāyāḥ cārurūpayoḥ cārurūpāṇām
Locativecārurūpāyām cārurūpayoḥ cārurūpāsu

Adverb -cārurūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria