Declension table of ?cārupuṭa

Deva

MasculineSingularDualPlural
Nominativecārupuṭaḥ cārupuṭau cārupuṭāḥ
Vocativecārupuṭa cārupuṭau cārupuṭāḥ
Accusativecārupuṭam cārupuṭau cārupuṭān
Instrumentalcārupuṭena cārupuṭābhyām cārupuṭaiḥ cārupuṭebhiḥ
Dativecārupuṭāya cārupuṭābhyām cārupuṭebhyaḥ
Ablativecārupuṭāt cārupuṭābhyām cārupuṭebhyaḥ
Genitivecārupuṭasya cārupuṭayoḥ cārupuṭānām
Locativecārupuṭe cārupuṭayoḥ cārupuṭeṣu

Compound cārupuṭa -

Adverb -cārupuṭam -cārupuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria