Declension table of ?cārupattramaya

Deva

MasculineSingularDualPlural
Nominativecārupattramayaḥ cārupattramayau cārupattramayāḥ
Vocativecārupattramaya cārupattramayau cārupattramayāḥ
Accusativecārupattramayam cārupattramayau cārupattramayān
Instrumentalcārupattramayeṇa cārupattramayābhyām cārupattramayaiḥ cārupattramayebhiḥ
Dativecārupattramayāya cārupattramayābhyām cārupattramayebhyaḥ
Ablativecārupattramayāt cārupattramayābhyām cārupattramayebhyaḥ
Genitivecārupattramayasya cārupattramayayoḥ cārupattramayāṇām
Locativecārupattramaye cārupattramayayoḥ cārupattramayeṣu

Compound cārupattramaya -

Adverb -cārupattramayam -cārupattramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria