Declension table of ?cāruparṇī

Deva

FeminineSingularDualPlural
Nominativecāruparṇī cāruparṇyau cāruparṇyaḥ
Vocativecāruparṇi cāruparṇyau cāruparṇyaḥ
Accusativecāruparṇīm cāruparṇyau cāruparṇīḥ
Instrumentalcāruparṇyā cāruparṇībhyām cāruparṇībhiḥ
Dativecāruparṇyai cāruparṇībhyām cāruparṇībhyaḥ
Ablativecāruparṇyāḥ cāruparṇībhyām cāruparṇībhyaḥ
Genitivecāruparṇyāḥ cāruparṇyoḥ cāruparṇīnām
Locativecāruparṇyām cāruparṇyoḥ cāruparṇīṣu

Compound cāruparṇi - cāruparṇī -

Adverb -cāruparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria