Declension table of ?cārumukha

Deva

NeuterSingularDualPlural
Nominativecārumukham cārumukhe cārumukhāṇi
Vocativecārumukha cārumukhe cārumukhāṇi
Accusativecārumukham cārumukhe cārumukhāṇi
Instrumentalcārumukheṇa cārumukhābhyām cārumukhaiḥ
Dativecārumukhāya cārumukhābhyām cārumukhebhyaḥ
Ablativecārumukhāt cārumukhābhyām cārumukhebhyaḥ
Genitivecārumukhasya cārumukhayoḥ cārumukhāṇām
Locativecārumukhe cārumukhayoḥ cārumukheṣu

Compound cārumukha -

Adverb -cārumukham -cārumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria