Declension table of ?cārumatī

Deva

FeminineSingularDualPlural
Nominativecārumatī cārumatyau cārumatyaḥ
Vocativecārumati cārumatyau cārumatyaḥ
Accusativecārumatīm cārumatyau cārumatīḥ
Instrumentalcārumatyā cārumatībhyām cārumatībhiḥ
Dativecārumatyai cārumatībhyām cārumatībhyaḥ
Ablativecārumatyāḥ cārumatībhyām cārumatībhyaḥ
Genitivecārumatyāḥ cārumatyoḥ cārumatīnām
Locativecārumatyām cārumatyoḥ cārumatīṣu

Compound cārumati - cārumatī -

Adverb -cārumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria