Declension table of ?cārumatā

Deva

FeminineSingularDualPlural
Nominativecārumatā cārumate cārumatāḥ
Vocativecārumate cārumate cārumatāḥ
Accusativecārumatām cārumate cārumatāḥ
Instrumentalcārumatayā cārumatābhyām cārumatābhiḥ
Dativecārumatāyai cārumatābhyām cārumatābhyaḥ
Ablativecārumatāyāḥ cārumatābhyām cārumatābhyaḥ
Genitivecārumatāyāḥ cārumatayoḥ cārumatānām
Locativecārumatāyām cārumatayoḥ cārumatāsu

Adverb -cārumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria