Declension table of ?cārulocanā

Deva

FeminineSingularDualPlural
Nominativecārulocanā cārulocane cārulocanāḥ
Vocativecārulocane cārulocane cārulocanāḥ
Accusativecārulocanām cārulocane cārulocanāḥ
Instrumentalcārulocanayā cārulocanābhyām cārulocanābhiḥ
Dativecārulocanāyai cārulocanābhyām cārulocanābhyaḥ
Ablativecārulocanāyāḥ cārulocanābhyām cārulocanābhyaḥ
Genitivecārulocanāyāḥ cārulocanayoḥ cārulocanānām
Locativecārulocanāyām cārulocanayoḥ cārulocanāsu

Adverb -cārulocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria